Thu. Apr 25th, 2024

Category: Festivals

श्री हरी स्तोत्रं | Shri Hari Stotram

जगज्जालपालं चलत्कण्ठमालंशरच्चन्द्रभालं महादैत्यकालंनभोनीलकायं दुरावारमायंसुपद्मासहायम् भजेऽहं भजेऽहं || सदाम्भोधिवासं गलत्पुष्पहासंजगत्सन्निवासं शतादित्यभासंगदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चारुवक्त्रं भजेऽहं भजेऽहं || रमाकण्ठहारं श्रुतिव्रातसारंजलान्तर्विहारं धराभारहारंचिदानन्दरूपं मनोज्ञस्वरूपंध्रुतानेकरूपं भजेऽहं भजेऽहं…

मंत्र पुष्पांजलि हिन्दी भावार्थ के साथ | Mantra Pushpanjali with Meaning in Hindi

 हवन, पूजन, आरती, ग्रहप्रवेश, विवाह कर्म या अन्य पूजन से संबंधित कार्यों में देव शक्तियों को मंत्र पुष्पांजलि अर्पित की…